Satsuma ware

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
This page is a translated version of the page Satsuma ware and the translation is 100% complete.
Satsuma Ware Vase, Meiji Period (late 19th century) Stoneware with crackled ivory glaze, overglaze enamels, and gold decoration. Depicting seasonal flowers and birds in the classical export style. Origin: Naeshirogawa kilns, Kagoshima Prefecture, Japan.

सत्सुमा वेयर (薩摩焼, सात्सुमा-याकी) जापानी-कुम्भकारस्य एकः विशिष्टः शैली अस्ति यस्य उत्पत्तिः दक्षिण-क्युशु-नगरस्य सत्सुमा-प्रान्ते (आधुनिक-कागोशिमा-प्रान्ते) अभवत् विशेषतः सुवर्णस्य बहुवर्णीयस्य च एनामेलस्य सूक्ष्मरूपेण क्रैकयुक्तस्य क्रीमवर्णस्य ग्लेज़स्य, अलङ्कृतस्य अलङ्कारस्य च कृते प्रसिद्धम् अस्ति । सत्सुमा-वेयरस्य जापानदेशे अन्तर्राष्ट्रीयस्तरस्य च अत्यन्तं सम्मानः अस्ति, विशेषतः तस्य अलङ्कारिकगुणानां, समृद्धानां ऐतिहासिकसङ्घटनानाम् च कारणात् ।

इतिहास

उत्पत्ति (16–17 शताब्दी)

कोरियादेशे जापानी-आक्रमणानां (१५९२-१५९८) अनन्तरं सत्सुमा-वेयरस्य उत्पत्तिः १६ शताब्द्याः अन्ते यावत् अस्ति । अभियानानां अनन्तरं युद्धनायकः शिमाजु योशिहिरो कुशलं कोरियादेशस्य कुम्भकारं सत्सुमा-नगरम् आनयत्, येन स्थानीयसिरेमिक-परम्परायाः आधाराः स्थापिताः

प्रारम्भिक सत्सुमा (शिरो सत्सुमा)

प्रारम्भिकं रूपं, यत् प्रायः शिरो सत्सुमा (श्वेतसत्सुमा) इति उच्यते, तत् स्थानीयमृत्तिकायाः उपयोगेन निर्मितं, न्यूनतापमानं च प्रज्वलितम् सरलं, ग्राम्यं, प्रायः अलङ्कृतं वा लघुचित्रितं वा त्यक्तम् आसीत् । एतानि प्रारम्भिकवस्तूनि नित्यकार्यार्थं, चायसमारोहेषु च उपयुज्यन्ते स्म ।

एडो काल (१६०३–१८६८)

कालान्तरे सत्सुमा-वस्त्रस्य अभिजात-संरक्षणं प्राप्तम्, कुम्भकाराः अपि अधिकं परिष्कृताः अभवन् । कागोशिमानगरे, विशेषतः नाएशिरोगवानगरे कार्यशालाः दैम्यो उच्चवर्गस्य च कृते अधिकाधिकविस्तृतखण्डानां निर्माणं कर्तुं आरब्धवन्तः ।

मेजी काल (१८६८–१९१२)

मेजीयुगे सत्सुमा-वेयर्-इत्यस्य परिवर्तनं जातम्, पाश्चात्यरुचिभिः अनुकूलम् । खण्डाः समृद्धतया अलङ्कृताः आसन् :

  • सुवर्णं तथा वर्णयुक्तं तामचीनी
  • जापानीजीवनस्य, धर्मस्य, परिदृश्यस्य च दृश्यानि
  • विस्तृत सीमाएँ तथा प्रतिमान

अस्मिन् काले सत्सुमा-वेयरस्य यूरोप-अमेरिका-देशयोः निर्यातस्य नाटकीयः वृद्धिः अभवत्, यत्र विदेशीयविलासितायाः प्रतीकं जातम् ।

लक्षणम्

सत्सुमा-वेयरः अनेकैः प्रमुखैः विशेषताभिः विशिष्टः अस्ति : १.

शरीर एवं ग्लेज

  • मृत्तिका: मृदु, हस्तिदन्त-स्वरयुक्तं पाषाणपात्रम्
  • ग्लेज': मलाईयुक्तः, प्रायः सूक्ष्मक्रैकलप्रतिमानेन सह अर्धपारदर्शी (kannyu)
  • अनुभूति: स्पर्शने सुकुमारः स्निग्धः च

अलङ्कार

overglaze enamels' तथा gilding' इत्येतयोः उपयोगेन सजावटी-आकृतिः प्रयुक्ता भवति, यत्र बहुधा चित्रितं भवति:

  • धार्मिक विषय: बौद्ध देवता, भिक्षु, मन्दिर
  • प्रकृति': पुष्पाणि (विशेषतः गुलदस्ताः, मोगराः च), पक्षिणः, भृङ्गाः
  • विधादृश्यानि: समुराई, दरबारस्य महिलाः, क्रीडने बालकाः
  • पौराणिक विषय: अजगर, फीनिक्स, लोककथा

रूपम्

सामान्यरूपेषु अन्तर्भवन्ति : १.

  • कलशाः
  • कटोरा
  • चाय सेट्
  • मूर्तियां
  • सजावटी फलक

सत्सुमा वेयर के प्रकार

शिरो सत्सुमा (白薩摩)

  • प्रारम्भिक, क्रीम-वर्णीय माल
  • मुख्यतया घरेलुप्रयोगाय उत्पाद्यते

Kuro Satsuma (黒薩摩)

  • Less common
  • Made with darker clay and glazes
  • Simpler decoration, sometimes incised or with ash glaze

सत्सुमा निर्यात

  • सुवर्णेन वर्णेन च बहु अलङ्कृतम्
  • मुख्यतया निर्यातबाजाराणां कृते निर्मितम् (एडोतः मेइजीपर्यन्तं कालस्य अन्ते)
  • प्रायः व्यक्तिगतकलाकारैः अथवा स्टूडियोभिः हस्ताक्षरितम्

उल्लेखनीय भट्टयः कलाकाराः च

  • नएशिरोगवा भट्टा: सत्सुमा वेयर का जन्मभूमि
  • याबु मेइजान् : मेजीयुगस्य प्रसिद्धेषु अलङ्कारकर्तृषु अन्यतमः
  • किन्कोजान् परिवारः : स्वस्य परिष्कृत-तकनीकस्य विपुल-उत्पादनस्य च कृते प्रसिद्धः

चिह्नानि प्रमाणीकरणं च

सत्सुमाखण्डाः प्रायः आधारे चिह्नानि वहन्ति, यथा-

  • वृत्तान्तर्गतं पारम् (शिमाजु-परिवारस्य शिखा)
  • कलाकारों या कार्यशालाओं के कान्जी हस्ताक्षर
  • दाई निप्पोन् (दैनिप्पोन), मेजीयुगस्य देशभक्तिगौरवस्य सूचकम्

टिप्पणी: अस्य लोकप्रियतायाः कारणात् अनेके पुनरुत्पादाः, नकली च विद्यन्ते । प्रामाणिकः प्राचीनः सत्सुमा-पात्रः सामान्यतया लघुः भवति, हस्तिदन्तस्य ग्लेज् भवति यत्र सूक्ष्म-क्रैक्स् भवति, तथा च सुक्ष्म-हस्त-चित्रित-विवरणं प्रदर्शयति

सांस्कृतिक महत्त्व

जापानस्य अलङ्कारकलासु सत्सुमा-वेयरस्य महत्त्वपूर्णा भूमिका अस्ति, विशेषतः :

  • चायसमारोहः: प्रारम्भिकवस्तूनि चायकटोरे धूपपात्ररूपेण च उपयुज्यन्ते स्म
  • निर्यात कूटनीति च: जापानस्य आधुनिकीकरणस्य समये महत्त्वपूर्णसांस्कृतिकनिर्यातरूपेण कार्यं कृतवान्
  • संग्रहकर्तृमण्डलानि: वैश्विकरूपेण जापानीकलासंग्रहकर्तृभिः अत्यन्तं बहुमूल्यम्


Audio

Language Audio
English