श्वेत सत्सुमा

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
Revision as of 20:21, 20 August 2025 by FuzzyBot (talk | contribs) (Updating to match new version of source page)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Shiro Satsuma (白薩摩) ware, distinguished by its translucent ivory glaze, intricate hand-painted designs, and gilded detailing. Originally crafted for the Japanese aristocracy, pieces like this exemplify the refined aesthetic of late Edo to early Meiji period ceramics.

शिरो सत्सुमा (白薩摩, "श्वेत सत्सुमा") इति सत्सुमा डोमेन् (आधुनिककालस्य कागोशिमा-प्रान्त) इत्यस्मात् उत्पन्नस्य जापानी-कुम्भकारस्य अत्यन्तं परिष्कृतप्रकारस्य निर्दिश्यते हस्तिदन्तवर्णीयं ग्लेज्, जटिलबहुवर्णीयं तामचीनी अलङ्कारं, विशिष्टसूक्ष्मक्रैकलप्रतिमानं (कन्न्यू) च इति प्रसिद्धम् अस्ति । शिरो सत्सुमा जापानी-सिरेमिकस्य सर्वाधिक-सम्मानितरूपेषु अन्यतमः अस्ति, मेजी-काले (१८६८–१९१२) पश्चिमे विशेषं प्रसिद्धिं प्राप्तवान्

इतिहास

शिरो सत्सुमा इत्यस्य उत्पत्तिः १७ शताब्द्याः आरम्भात् आरभ्यते, यदा कोरियादेशस्य जापानी-आक्रमणानां अनन्तरं (१५९२-१५९८) कोरिया-देशस्य कुम्भकाराः शिमाजु-गोत्रेण दक्षिण-क्युशु-नगरम् आनीताः आसन् एते कुम्भकाराः सत्सुमा-क्षेत्रे भट्टानि स्थापयित्वा विविधानि सिरेमिक-वस्तूनि उत्पादयन्ति स्म ।

कालान्तरे सत्सुमा-वेयरस्य मुख्याः त्रयः वर्गाः उद्भूताः- १.

  • कुरो सत्सुमा (黒薩摩, "काला सत्सुमा"): लोहसमृद्धमृत्तिकायाः निर्मितं देहाती, कृष्णवर्णीयं पाषाणपात्रम् । एते वस्तूनि स्थूलाः, दृढाः, मुख्यतया नित्यप्रयोजनार्थं वा स्थानीयप्रयोजनार्थं वा उपयुज्यन्ते स्म ।
  • शिरो सत्सुमा (白薩摩, "श्वेत सत्सुमा"): परिष्कृतशुक्लमृत्तिकायाः निर्मितं तथा च सूक्ष्मक्रैकल् (कन्न्यू) युक्तेन अर्धपारदर्शिकेन हस्तिदन्तस्य ग्लेज़ेन आच्छादितम् एते खण्डाः शासकसमुराईवर्गस्य अभिजातवर्गस्य च कृते निर्मिताः आसन्, प्रायः सुरुचिपूर्णाः, अल्पविशिष्टाः च डिजाइनाः आसन् ।
  • निर्यात सत्सुमा (輸出薩摩): शिरो सत्सुमा इत्यस्य परवर्ती विकासः, यः एडो-मेइजी-कालस्य उत्तरार्धे अन्तर्राष्ट्रीयबाजारस्य कृते विशेषतया निर्मितः एतानि वस्तूनि अत्यन्तं अलङ्कारिकाः, सुवर्णेन, वर्णयुक्तैः तामचीनीभिः च सघनरूपेण चित्रितानि, पाश्चात्यरुचिभिः आकर्षयितुं विदेशीयानि वा कथात्मकानि वा दृश्यानि च दृश्यन्ते स्म

लक्षणम्

शिरो सत्सुमा इति प्रसिद्धम् :

  • हस्तिदन्त-टोनयुक्तः ग्लेज्: सूक्ष्मपारदर्शितायाः उष्णः, मलाईयुक्तः पृष्ठः ।
  • कन्न्यू (crackle glaze): सूक्ष्मपृष्ठदरारस्य इच्छितजालयुक्तं एकं लक्षणविशेषता ।
  • Polychrome overglaze decoration: सामान्यतया सुवर्णं, रक्तं, हरितं, नीलं च तामचीनीं समावेशयति ।
  • मोटिफ्स्: १.
  • आर्यस्त्री दरबारी
  • धार्मिकव्यक्ति (उदा. कन्नन) २.
  • प्रकृति (पुष्प, पक्षी, परिदृश्य) २.
  • पौराणिक-ऐतिहासिक-दृश्यानि (विशेषतः निर्यात सत्सुमायां)

तकनीकाः

उत्पादनप्रक्रियायां निम्नलिखितम् अन्तर्भवति : १.

  1. परिष्कृतमृत्तिकायाः पात्रस्य आकारः।
  2. खण्डं कठिनं कर्तुं बिस्के-फायरिंग्।
  3. हस्तिदन्तस्य ग्लेज़ं प्रयोजयित्वा पुनः अग्निप्रहारं कृत्वा।
  4. ओवरग्लेज् तामचीनीभिः सुवर्णेन च अलङ्कृतम्।
  5. अलङ्कारस्य स्तरं स्तरं संलयनार्थं बहुविधं न्यूनतापमानं फायरिंग्।

प्रत्येकं खण्डं पूर्णं कर्तुं सप्ताहान् यावत् समयः भवितुं शक्नोति, विशेषतः अत्यन्तं विस्तृतं निर्यात सत्सुमा कार्यं करोति।

निर्यातयुगं अन्तर्राष्ट्रीयख्यातिः च

मेजी-काले शिरो-सत्सुमा-इत्यस्य जापानी-कलायां पाश्चात्य-मोहस्य तृप्तिः उद्दिश्य परिवर्तनं जातम् । अनेन निर्यात सत्सुमा इति उपविधायाः जन्म अभवत्, यस्याः प्रदर्शनं विश्वप्रदर्शनेषु अभवत्, यथा-

  • १८६७ पेरिसनगरे प्रदर्शनी यूनिवर्सेल्
  • १८७३ वियना विश्व मेला
  • १८७६ फिलाडेल्फियानगरे शताब्दीप्रदर्शनम्

अनेन सत्सुमा-वेयरस्य वैश्विक-लोकप्रियता अभवत् । निर्यातयुगस्य उल्लेखनीयाः कलाकाराः स्टूडियो च अत्र सन्ति : १.

  • याबु मेइजान् (याबे योनेयामा) ९.
  • किन्कोजान् (किङ्कोजान्) २.
  • चिन जुकन भट्टे (सिंक जीवन अधिकारी)

आधुनिक सन्दर्भ

यद्यपि पारम्परिकं शिरो सत्सुमा-उत्पादनं न्यूनीकृतम् अस्ति तथापि जापानी-सिरेमिक-उत्कृष्टतायाः प्रतीकं वर्तते । प्राचीनशिरो-निर्यात-सत्सुमा-खण्डाः अधुना संग्राहकैः संग्रहालयैः च अतीव प्रार्थिताः सन्ति । कागोशिमानगरे केचन कुम्भकाराः सत्सुमा-याकी (薩摩焼) इत्यस्य परम्परायाः संरक्षणं पुनर्व्याख्यां च कुर्वन्ति ।

सत्सुमा वेयर के प्रकार

प्रकारः वर्णनम्‌ अभिप्रेत प्रयोग
कुरो सत्सुमा इति । स्थानीयमृत्तिकायाः निर्मिताः कृष्णाः, ग्राम्यः पाषाणपात्राः नित्यं, डोमेनस्य अन्तः उपयोगितावादी उपयोगः
शिरो सत्सुमा इति । क्रैकल्, उत्तम अलङ्कारयुक्तं सुरुचिपूर्णं हस्तिदन्त-चमचयुक्तं वेयरम् दैम्यो आर्यैः च प्रयुक्तम्; अनुष्ठानात्मकं प्रदर्शनं च प्रयोजनम्
सत्सुमा निर्यातयन्तु इति । पाश्चात्यसंग्रहकर्तृणां लक्ष्यं कृत्वा भव्यरूपेण अलङ्कृतानि वस्तूनि; सुवर्णस्य प्रचण्डप्रयोगः, सजीवप्रतिमा च निर्यातबाजाराणां कृते अलङ्कारिककला (यूरोपः उत्तर अमेरिका च)

इदमपि पश्यन्तु

Audio

Language Audio
English


Categories