श्वेत सत्सुमा

शिरो सत्सुमा (白薩摩, "श्वेत सत्सुमा") इति सत्सुमा डोमेन् (आधुनिककालस्य कागोशिमा-प्रान्त) इत्यस्मात् उत्पन्नस्य जापानी-कुम्भकारस्य अत्यन्तं परिष्कृतप्रकारस्य निर्दिश्यते हस्तिदन्तवर्णीयं ग्लेज्, जटिलबहुवर्णीयं तामचीनी अलङ्कारं, विशिष्टसूक्ष्मक्रैकलप्रतिमानं (कन्न्यू) च इति प्रसिद्धम् अस्ति । शिरो सत्सुमा जापानी-सिरेमिकस्य सर्वाधिक-सम्मानितरूपेषु अन्यतमः अस्ति, मेजी-काले (१८६८–१९१२) पश्चिमे विशेषं प्रसिद्धिं प्राप्तवान्
इतिहास
शिरो सत्सुमा इत्यस्य उत्पत्तिः १७ शताब्द्याः आरम्भात् आरभ्यते, यदा कोरियादेशस्य जापानी-आक्रमणानां अनन्तरं (१५९२-१५९८) कोरिया-देशस्य कुम्भकाराः शिमाजु-गोत्रेण दक्षिण-क्युशु-नगरम् आनीताः आसन् एते कुम्भकाराः सत्सुमा-क्षेत्रे भट्टानि स्थापयित्वा विविधानि सिरेमिक-वस्तूनि उत्पादयन्ति स्म ।
कालान्तरे सत्सुमा-वेयरस्य मुख्याः त्रयः वर्गाः उद्भूताः- १.
- कुरो सत्सुमा (黒薩摩, "काला सत्सुमा"): लोहसमृद्धमृत्तिकायाः निर्मितं देहाती, कृष्णवर्णीयं पाषाणपात्रम् । एते वस्तूनि स्थूलाः, दृढाः, मुख्यतया नित्यप्रयोजनार्थं वा स्थानीयप्रयोजनार्थं वा उपयुज्यन्ते स्म ।
- शिरो सत्सुमा (白薩摩, "श्वेत सत्सुमा"): परिष्कृतशुक्लमृत्तिकायाः निर्मितं तथा च सूक्ष्मक्रैकल् (कन्न्यू) युक्तेन अर्धपारदर्शिकेन हस्तिदन्तस्य ग्लेज़ेन आच्छादितम् एते खण्डाः शासकसमुराईवर्गस्य अभिजातवर्गस्य च कृते निर्मिताः आसन्, प्रायः सुरुचिपूर्णाः, अल्पविशिष्टाः च डिजाइनाः आसन् ।
- निर्यात सत्सुमा (輸出薩摩): शिरो सत्सुमा इत्यस्य परवर्ती विकासः, यः एडो-मेइजी-कालस्य उत्तरार्धे अन्तर्राष्ट्रीयबाजारस्य कृते विशेषतया निर्मितः एतानि वस्तूनि अत्यन्तं अलङ्कारिकाः, सुवर्णेन, वर्णयुक्तैः तामचीनीभिः च सघनरूपेण चित्रितानि, पाश्चात्यरुचिभिः आकर्षयितुं विदेशीयानि वा कथात्मकानि वा दृश्यानि च दृश्यन्ते स्म
लक्षणम्
शिरो सत्सुमा इति प्रसिद्धम् :
- हस्तिदन्त-टोनयुक्तः ग्लेज्: सूक्ष्मपारदर्शितायाः उष्णः, मलाईयुक्तः पृष्ठः ।
- कन्न्यू (crackle glaze): सूक्ष्मपृष्ठदरारस्य इच्छितजालयुक्तं एकं लक्षणविशेषता ।
- Polychrome overglaze decoration: सामान्यतया सुवर्णं, रक्तं, हरितं, नीलं च तामचीनीं समावेशयति ।
- मोटिफ्स्: १.
- आर्यस्त्री दरबारी
- धार्मिकव्यक्ति (उदा. कन्नन) २.
- प्रकृति (पुष्प, पक्षी, परिदृश्य) २.
- पौराणिक-ऐतिहासिक-दृश्यानि (विशेषतः निर्यात सत्सुमायां)
तकनीकाः
उत्पादनप्रक्रियायां निम्नलिखितम् अन्तर्भवति : १.
- परिष्कृतमृत्तिकायाः पात्रस्य आकारः।
- खण्डं कठिनं कर्तुं बिस्के-फायरिंग्।
- हस्तिदन्तस्य ग्लेज़ं प्रयोजयित्वा पुनः अग्निप्रहारं कृत्वा।
- ओवरग्लेज् तामचीनीभिः सुवर्णेन च अलङ्कृतम्।
- अलङ्कारस्य स्तरं स्तरं संलयनार्थं बहुविधं न्यूनतापमानं फायरिंग्।
प्रत्येकं खण्डं पूर्णं कर्तुं सप्ताहान् यावत् समयः भवितुं शक्नोति, विशेषतः अत्यन्तं विस्तृतं निर्यात सत्सुमा कार्यं करोति।
निर्यातयुगं अन्तर्राष्ट्रीयख्यातिः च
मेजी-काले शिरो-सत्सुमा-इत्यस्य जापानी-कलायां पाश्चात्य-मोहस्य तृप्तिः उद्दिश्य परिवर्तनं जातम् । अनेन निर्यात सत्सुमा इति उपविधायाः जन्म अभवत्, यस्याः प्रदर्शनं विश्वप्रदर्शनेषु अभवत्, यथा-
- १८६७ पेरिसनगरे प्रदर्शनी यूनिवर्सेल्
- १८७३ वियना विश्व मेला
- १८७६ फिलाडेल्फियानगरे शताब्दीप्रदर्शनम्
अनेन सत्सुमा-वेयरस्य वैश्विक-लोकप्रियता अभवत् । निर्यातयुगस्य उल्लेखनीयाः कलाकाराः स्टूडियो च अत्र सन्ति : १.
- याबु मेइजान् (याबे योनेयामा) ९.
- किन्कोजान् (किङ्कोजान्) २.
- चिन जुकन भट्टे (सिंक जीवन अधिकारी)
आधुनिक सन्दर्भ
यद्यपि पारम्परिकं शिरो सत्सुमा-उत्पादनं न्यूनीकृतम् अस्ति तथापि जापानी-सिरेमिक-उत्कृष्टतायाः प्रतीकं वर्तते । प्राचीनशिरो-निर्यात-सत्सुमा-खण्डाः अधुना संग्राहकैः संग्रहालयैः च अतीव प्रार्थिताः सन्ति । कागोशिमानगरे केचन कुम्भकाराः सत्सुमा-याकी (薩摩焼) इत्यस्य परम्परायाः संरक्षणं पुनर्व्याख्यां च कुर्वन्ति ।
सत्सुमा वेयर के प्रकार
प्रकारः | वर्णनम् | अभिप्रेत प्रयोग |
---|---|---|
कुरो सत्सुमा इति । | स्थानीयमृत्तिकायाः निर्मिताः कृष्णाः, ग्राम्यः पाषाणपात्राः | नित्यं, डोमेनस्य अन्तः उपयोगितावादी उपयोगः |
शिरो सत्सुमा इति । | क्रैकल्, उत्तम अलङ्कारयुक्तं सुरुचिपूर्णं हस्तिदन्त-चमचयुक्तं वेयरम् | दैम्यो आर्यैः च प्रयुक्तम्; अनुष्ठानात्मकं प्रदर्शनं च प्रयोजनम् |
सत्सुमा निर्यातयन्तु इति । | पाश्चात्यसंग्रहकर्तृणां लक्ष्यं कृत्वा भव्यरूपेण अलङ्कृतानि वस्तूनि; सुवर्णस्य प्रचण्डप्रयोगः, सजीवप्रतिमा च | निर्यातबाजाराणां कृते अलङ्कारिककला (यूरोपः उत्तर अमेरिका च) |
इदमपि पश्यन्तु
Audio
Language | Audio |
---|---|
English |