नबेशिमा वारे

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
This page is a translated version of the page Nabeshima Ware and the translation is 100% complete.
Nabeshima ware tea bowl, porcelain with overglaze polychrome enamel decoration. A masterpiece of Edo- period court ceramics, valued for its precision, symmetry, and exclusive use within aristocratic circles.

नाबेशिमा वेयर जापानी चीनीमिश्रणस्य अत्यन्तं परिष्कृतशैली अस्ति यस्य उत्पत्तिः १७ शताब्द्यां क्यूशु-नगरस्य अरिता-प्रदेशे अभवत् । अन्यप्रकारस्य इमारी-सामग्रीणां विपरीतम्, ये निर्यातार्थं वा सामान्य-घरेलु-उपयोगाय वा निर्मिताः आसन्, नबेशिमा-सामग्रीः केवलं शासक-नबेशिमा-गोत्रस्य कृते एव उत्पादिताः आसन्, शोगुनेट्-उच्चपदस्थानां च समुराई-परिवारेभ्यः प्रस्तुति-उपहाररूपेण अभिप्रेताः आसन्

ऐतिहासिक सन्दर्भ

एडो-काले सागा-क्षेत्रस्य शासनं कुर्वन्तः नाबेशिमा-गोत्रः अरिटा-समीपे ओकावाची-उपत्यकायां विशेषभट्टानि स्थापितवान् । एतानि भट्टानि प्रत्यक्षतया कुलेन प्रबन्धितानि, कुशलतमशिल्पिभिः च युक्ताः आसन् । १७ शताब्द्याः अन्ते एडो-कालपर्यन्तं उत्पादनं आरब्धम्, व्यावसायिकविक्रयणस्य अपेक्षया निजीप्रयोगाय कठोररूपेण ।

एतस्य अनन्यतायाः परिणामः अभवत् यत् चीनीमिश्रणं न केवलं तान्त्रिकसिद्धेः अपितु सौन्दर्यपरिष्कारस्य अपि बलं ददाति स्म ।

विशिष्ट विशेषताएँ

नबेशिमा-वेयरः अन्येभ्यः इमारीशैल्याभ्यः अनेकैः उल्लेखनीयरीत्या भिन्नः अस्ति ।

  • सावधानीपूर्वकं संतुलितविन्यासैः सह शुद्धस्य श्वेतस्य चीनीमिश्रणस्य शरीरस्य उपयोगः।
  • सुरुचिपूर्णं संयमितं च अलङ्कारं, प्रायः दृश्यसौहार्दस्य कृते पर्याप्तं रिक्तस्थानं त्यजति।
  • शास्त्रीयजापानीचित्रकलातः वस्त्रप्रतिमानात् च आकृष्टाः आकृतिः, यत्र वनस्पतयः, पक्षिणः, ऋतुपुष्पाणि, ज्यामितीयआकाराः च सन्ति ।
  • सुकुमारनीलवर्णीयः अण्डरग्लेजरूपरेखा मृदु ओवरग्लेज् तामचीनीभिः पूरिता — विशेषतः हरितः, पीतः, रक्तः, हल्केन नीलवर्णः च ।
  • त्रिभागीयरचनायाः नित्यं प्रयोगः : केन्द्रीयप्रतिबिम्बः, रिमस्य परितः आकृतीनां पट्टिका, अलङ्कारिकपादपट्टिकाप्रतिमानं च।

एते लक्षणाः जापानी-दरबारस्य, सामुराई-संस्कृतेः च सौन्दर्यशास्त्रं प्रतिबिम्बयन्ति, उल्लासस्य अपेक्षया परिष्कारस्य प्राथमिकताम् अददात् ।

कार्य एवं प्रतीकवाद

नबेशिमा-वस्त्रं औपचारिक-उपहाररूपेण कार्यं करोति स्म, प्रायः नववर्ष-उत्सवेषु अथवा आधिकारिक-समारोहेषु आदान-प्रदानं भवति स्म । आकृतिनां सावधानीपूर्वकं चयनं प्रतीकात्मकं अर्थं धारयति स्म — यथा, मोगराः समृद्धेः प्रतिनिधित्वं कुर्वन्ति स्म, क्रेनः तु दीर्घायुषः प्रतीकाः आसन् ।

ऐश्वर्येन प्रभावितं कर्तुं उद्दिश्य को-इमारी इत्यस्य विपरीतम्, नबेशिमा-वेयर्-वस्त्रेषु लालित्यं, संयमं, बौद्धिकरसं च प्रसारितम् आसीत् ।

उत्पादन एवं विरासत

नाबेशिमा भट्टयः कठोरगोत्रनियन्त्रणे एव आसन्, मेजीपुनर्स्थापनपर्यन्तं सार्वजनिकरूपेण कोऽपि खण्डः न विक्रीतवान्, यदा सामन्तप्रतिबन्धाः हृताः मेजीयुगे अन्ततः नाबेशिमाशैल्याः चीनीमिश्रणस्य प्रदर्शनं विक्रीतश्च अभवत्, येन अन्तर्राष्ट्रीयप्रदर्शनेषु प्रशंसा अभवत् ।

अद्यत्वे एडो-कालस्य मूल-नबेशिमा-पात्रं जापानदेशे अद्यपर्यन्तं उत्पादितानां उत्तम-चिनी-मिश्रितानां मध्ये मन्यते । प्रतिष्ठितसङ्ग्रहालयसङ्ग्रहेषु स्थितम् अस्ति, विपण्यां दुर्लभतया दृश्यते । अरिता-नगरस्य समीपस्थेषु प्रदेशेषु च समकालीन-कुम्भकाराः नबेशिमा-शैल्याः कृतीनां निर्माणं निरन्तरं कुर्वन्ति, परम्परायाः नवीनतायाः च माध्यमेन तस्याः विरासतां निर्वाहयन्ति

को-इमरी सह तुलना

यद्यपि नबेशिमा वेयर तथा को-इमारी इत्येतयोः विकासः एकस्मिन् एव क्षेत्रे कालखण्डे च अभवत् तथापि ते भिन्नाः सांस्कृतिकाः भूमिकाः सेवन्ते । को-इमारी निर्यातार्थं प्रदर्शनार्थं च निर्मितम् आसीत्, यस्य लक्षणं प्रायः साहसिकं, पूर्णपृष्ठस्य अलङ्कारं भवति स्म । तस्य विपरीतम् नाबेशिमा-वेयरः निजीः, अनुष्ठानात्मकः च आसीत्, यत्र परिष्कृतरचनायां सूक्ष्मसौन्दर्ये च केन्द्रितः आसीत् ।

उपसंहारः

नबेशिमा-वेयर् एडो-कालस्य जापानी-चीनी-मिट्टी-कलानां पराकाष्ठां प्रतिनिधियति । अस्य अनन्यमूलं, सुकुमारशिल्पकला, स्थायिसांस्कृतिकमहत्त्वं च जापानीसिरेमिकस्य व्यापक-इतिहासस्य अन्तः एकां अद्वितीयं बहुमूल्यं च परम्परां करोति

Audio

Language Audio
English