को इमारी
Ko-Imari

को-इमारी (शाब्दिकरूपेण ``पुराण इमारी) मुख्यतया १७ शताब्द्याः कालखण्डे उत्पादितानां जापानी इमारी-वस्तूनाम् प्रारम्भिक-प्रतिष्ठितशैलीं निर्दिशति एतानि चीनीमिश्राणि अरितानगरे निर्मिताः आसन्, समीपस्थतः इमारी-बन्दरगाहात् निर्यातिताः च आसन्, येन अस्य मालस्य नाम अभवत् । को-इमारी विशेषतया गतिशीलसज्जाशैल्याः, प्रारम्भिकवैश्विकचीनीमणिव्यापारे ऐतिहासिकमहत्त्वस्य च कृते उल्लेखनीयम् अस्ति ।
ऐतिहासिक पृष्ठभूमि
एडो-कालस्य आरम्भे, १६४० तमे वर्षे, अरिता-प्रदेशे चीनीमिश्रित-मृत्तिका-आविष्कारस्य अनन्तरं को-इमारी-वेयर-इत्यस्य उद्भवः अभवत् । प्रारम्भे चीनीयनील-श्वेत-चिनीमिश्रेण प्रभाविताः स्थानीयजापानी-कुम्भकाराः स्वकीयां शैलीगतपरिचयस्य विकासं कर्तुं आरब्धवन्तः । मिंगवंशस्य पतनस्य कारणेन चीनस्य चीनीमिश्रणस्य निर्यातस्य न्यूनतायाः कारणेन जापानी चीनीमिश्रेण अन्तर्राष्ट्रीयविपण्येषु विशेषतः डच् ईस्ट् इण्डिया कम्पनी इत्यनेन सह व्यापारद्वारा अन्तरं पूरयितुं आरब्धम्
प्रमुख विशेषताएँ
को-इमरी इत्यस्य विशिष्टगुणाः सन्ति- १.
- बोल्ड तथा रङ्गिणः डिजाइनाः, सामान्यतया कोबाल्टनीलस्य अण्डरग्लेज् इत्यस्य संयोजनं कृत्वा ओवरग्लेज् एनामेल् इत्यनेन सह लाल, हरित, सुवर्णवर्णेषु च।
- प्रायः सम्पूर्णं पृष्ठं आच्छादयन् सघनः सममितः च अलङ्कारः, प्रायः समृद्धरूपेण अलङ्कृतः अथवा समृद्धः अपि इति वर्णितः ।
- गुलदाउदी, मोगरा, फीनिक्स, अजगर, शैलीकृत तरङ्गाः वा मेघाः इत्यादयः आकृतिः।
- पश्चात् अधिकपरिष्कृतखण्डानां तुलने मोटा चीनीमिश्रस्य शरीर।
को-इमारी-वेयर केवलं घरेलुप्रयोगाय एव न अभिप्रेतम् आसीत् । यूरोपीयरुचिनुसारं बहवः खण्डाः निर्मिताः आसन्, येषु प्रदर्शनार्थं बृहत् थालीः, कलशाः, अलङ्काराः च आसन् ।
निर्यातं यूरोपीयस्वागतं च
को-इमारी-वेयरस्य निर्यातः सम्पूर्णे १७ शताब्द्याः १८ शताब्द्याः आरम्भे च बृहत्मात्रायां भवति स्म । यूरोपीय-अभिजातवर्गेषु एतत् फैशन-विलासिता-वस्तु अभवत् । सम्पूर्णे यूरोपे प्रासादेषु, अभिजातगृहेषु च को-इमारी चीनीमिश्रेण मण्टेल्-पिस्, अलमारियाः, मेजः च अलङ्कृताः आसन् । यूरोपीयचिनीमिश्रनिर्मातारः विशेषतः मेइसेन्-चैन्टिली-नगरयोः को-इमारी-डिजाइन-प्रेरितानां स्वकीयानां संस्करणानाम् निर्माणं कर्तुं आरब्धवन्तः ।
विकासः संक्रमणश्च
१८ शताब्द्याः आरम्भे इमारी-वेयर-शैल्याः विकासः आरब्धः । जापानी-कुम्भकाराः अधिकानि परिष्कृतानि तकनीकानि विकसितवन्तः, नबेशिमा-वेयर-इत्यादीनां नूतनानां शैल्याः उद्भूताः, येषु लालित्यं, संयमं च केन्द्रितम् आसीत् । अधुना को-इमारी इति पदस्य प्रयोगः एतेषां प्रारम्भिकनिर्यातानां कृतीनां पश्चात् घरेलु-अथवा पुनरुत्थानस्य खण्डेभ्यः विशेषतया भेदं कर्तुं भवति ।
विरासत
को-इमारी विश्वव्यापीभिः संग्राहकैः संग्रहालयैः च अतीव मूल्यं वर्तते । वैश्विकसिरेमिक्स्-विषये जापानस्य प्रारम्भिकयोगदानस्य प्रतीकं, एडो-कालस्य शिल्पकलायां च अयं कृतिः इति मन्यते । को-इमारी इत्यस्य सजीवाः डिजाइनाः, तकनीकी उपलब्धयः च पारम्परिकाः समकालीनाः च जापानी-सिरेमिक-कलाकाराः निरन्तरं प्रेरयन्ति ।
इमारी वेयर से सम्बन्ध
यद्यपि सर्वाणि को-इमारी-वस्तूनि इमारी-वेयरस्य व्यापकवर्गस्य भागाः सन्ति तथापि सर्वाणि इमारी-वस्तूनि को-इमारी-वस्तूनि न मन्यन्ते । भेदः मुख्यतया युगशैल्याः प्रयोजने च निहितः अस्ति । को-इमारी विशेषतया प्रारम्भिककालस्य उल्लेखं करोति, यस्य विशेषता अस्ति तस्य गतिशीलशक्तिः, निर्यातस्य अभिमुखीकरणं, समृद्धतया अलङ्कृतपृष्ठानि च ।
Audio
Language | Audio |
---|---|
English |