अरिता वेयर

अवलोकन
Arita ware (有田焼, Arita-yaki) जापानी चीनीमिश्रणस्य एकः प्रसिद्धः शैली अस्ति यस्य उत्पत्तिः १७ शताब्द्याः आरम्भे क्युशुद्वीपे सागा-प्रान्ते स्थिते अरिता-नगरे अभवत् परिष्कृतसौन्दर्यस्य, सुकुमारचित्रकला, वैश्विकप्रभावस्य च कृते प्रसिद्धः अरिटा-वेयरः जापानस्य प्रथमेषु चीनीमिश्रणनिर्यातेषु अन्यतमः आसीत्, पूर्व एशियायाः मिट्टीकारस्य विषये यूरोपीयानां धारणानां आकारे च साहाय्यं कृतवान्
अस्य लक्षणं भवति यत् - १.
- श्वेत चीनी मिट्टी के बरतन आधार
- कोबाल्ट नीले अण्डरग्लेज़ चित्रकला
- पश्चात् बहुरंगी तामचीनी ओवरग्लेज् (अका-ई तथा किनराण्डे शैल्याः)
इतिहास
१६०० तमे वर्षस्य आरम्भे उत्पत्तिः
अरिता-वेयरस्य कथा १६१६ तमे वर्षे अरिटा-समीपे चीनीमिश्रस्य प्रमुखघटकस्य काओलिन्-इत्यस्य आविष्कारात् आरभ्यते ।एतत् शिल्पं कोरिया-देशस्य कुम्भकारेन यी सैम-प्योङ्ग् (कनागाए सानबेइ इति अपि ज्ञायते) इत्यनेन आरब्धम् इति कथ्यते, यस्य कोरियादेशे जापानी-आक्रमणकाले बलात् प्रवासस्य अनन्तरं जापानस्य चीनीमिश्रित-उद्योगस्य स्थापनायाः श्रेयः दत्तः अस्ति (१५९२-१५९८) इति ।
एडो कालः प्रमुखतायां उदयः
१७ शताब्द्याः मध्यभागे अरिता-वेयरः स्वदेशे विदेशे च विलासवस्तुरूपेण स्थापितः आसीत् । इमारी-बन्दरगाहद्वारा डच्-ईस्ट्-इण्डिया-कम्पनी (VOC) इत्यनेन यूरोपदेशं प्रति निर्यातितम्, यत्र चीनीय-चिनी-चिनी-मृगैः सह स्पर्धां कृत्वा पाश्चात्य-सिरेमिक-वस्तूनि बहु प्रभावितवती
मेइजी काल तथा आधुनिक दिवस
अरिता कुम्भकाराः परिवर्तनशीलविपण्यस्य अनुकूलतां प्राप्तवन्तः, मेजीयुगे पाश्चात्यप्रविधिशैल्याः च समावेशं कृतवन्तः । अद्यत्वे अरिता आधुनिकनवीनीकरणेन सह पारम्परिकपद्धतीनां मिश्रणं कृत्वा उत्तमचिनीमिश्रस्य उत्पादनस्य केन्द्रं वर्तते ।
अरिता वेयर के लक्षण
सामग्री
- Kaolin is mined, crushed, and refined to produce a workable porcelain body.
- Craftsmen form vessels using hand-throwing or molds, depending on the complexity and shape.
- Pieces are dried and fired to harden the form without glaze.
- Underglaze designs are applied with cobalt oxide. After glazing, a second high-temperature firing vitrifies the porcelain.
- For multicolored versions, enamel paints are added and fired again at lower temperatures (~800°C).
- इजुमियामा खदानतः काओलिन् मृत्तिका
- 1300°C परितः तापमाने उच्च-अग्निपातः
- टिकाऊ, कांचयुक्त चीनी मिट्टी के बरतन शरीर
- “Arita ware,” *Wikipedia, The Free Encyclopedia*, accessed 07.08.2025, article version as of mid‑2025.
- Impey, Oliver R. “Arita ware” in *Japanese Art from the Gerry Collection in The Metropolitan Museum of Art*, Metropolitan Museum of Art, 1989.
- “Hizen Porcelain Kiln Sites,” Wikipedia, The Free Encyclopedia, accessed 07.08.2025.
- “Imari ware,” Wikipedia, The Free Encyclopedia, accessed 07.08.2025.
- “Kakiemon,” Wikipedia, The Free Encyclopedia, accessed 07.08.2025.
Audio
Language | Audio |
---|---|
English |